B 195-21 Lalitārcanapūjāpaddhati

Manuscript culture infobox

Filmed in: B 195/21
Title: Lalitārcanapūjāpaddhati
Dimensions: 25 x 11 cm x 51 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6949
Remarks:


Reel No. B 0195/21

Inventory No. 27145

Title Lalitārcanapūjāpaddhati

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 51

Lines per Page 9

Foliation figures in upper left-hand margin of the verso under the wod pūjā.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6949

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurucaraṇāravindābhyāṃ namaḥ ||

tatra gṛhaprāṃgaṇaikadeśe pratyaṅmukha ājānupādau maṇibaṃdhau prakṣālyācamya || dvāre sthitvā

sāmānyārghaṃ kuryāt || tadyathā || dehalyagre vṛttacaturasramaṇḍalaṃ macha(!)mudrayā kṛtvā ||

akhaṇḍamaṇḍalākāraṃ viśvavyāpī vyavasthitaṃ ||

trailokya maṇḍitaṃ yena maṃḍalaṃ tat sadāśivaṃ ||

iti maṃḍalamantreṇa gaṃdhākṣatapuṣpān (!) nikṣipya || astramaṃtreṇa sādhāraṃ tāmrapāraṃ

prakṣālya saṃsthāpya || (fol. 1v1–6)


End

ākāśavadanam aṃgacinmayātmānā prakāśanākhaṃḍaṃ ||

na guror adhikaṃ na guror adhikaṃ na guror adhikaṃ na guror adhikaḥ || śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ || idam eva śivaṃ idam eva śivaṃ idam eva śivaṃ idam eva śivaḥ || (!)

paṭhitveti guro(r) dhyānaṃ kurvan evaṃ yathāsukhaṃ vihared iti saṃproktā lalitārcanapaddhatiḥ || (fol. 51v7–10)

Colophon(s)

iti vāmakeśvaramahātantre pūjākhaṇḍe śivapārvvatīsaṃvāde lalitārccanapaddhitiḥ samātpaḥ(!) ||

śrīgurubrahmārpaṇam astu || ❁❁❁ (fol. 51v10-11)


Microfilm Details

Reel No. B 0195/21

Date of Filming not indicated

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 03-05-2012

Bibliography