B 195-21 Lalitārcanapūjāpaddhati
Manuscript culture infobox
Filmed in: B 195/21
Title: Lalitārcanapūjāpaddhati
Dimensions: 25 x 11 cm x 51 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6949
Remarks:
Reel No. B 0195/21
Inventory No. 27145
Title Lalitārcanapūjāpaddhati
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 25.0 x 11.0 cm
Binding Hole(s)
Folios 51
Lines per Page 9
Foliation figures in upper left-hand margin of the verso under the wod pūjā.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6949
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgurucaraṇāravindābhyāṃ namaḥ ||
tatra gṛhaprāṃgaṇaikadeśe pratyaṅmukha ājānupādau maṇibaṃdhau prakṣālyācamya || dvāre sthitvā
sāmānyārghaṃ kuryāt || tadyathā || dehalyagre vṛttacaturasramaṇḍalaṃ macha(!)mudrayā kṛtvā ||
akhaṇḍamaṇḍalākāraṃ viśvavyāpī vyavasthitaṃ ||
trailokya maṇḍitaṃ yena maṃḍalaṃ tat sadāśivaṃ ||
iti maṃḍalamantreṇa gaṃdhākṣatapuṣpān (!) nikṣipya || astramaṃtreṇa sādhāraṃ tāmrapāraṃ
prakṣālya saṃsthāpya || (fol. 1v1–6)
End
ākāśavadanam aṃgacinmayātmānā prakāśanākhaṃḍaṃ ||
na guror adhikaṃ na guror adhikaṃ na guror adhikaṃ na guror adhikaḥ || śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ || idam eva śivaṃ idam eva śivaṃ idam eva śivaṃ idam eva śivaḥ || (!)
paṭhitveti guro(r) dhyānaṃ kurvan evaṃ yathāsukhaṃ vihared iti saṃproktā lalitārcanapaddhatiḥ || (fol. 51v7–10)
Colophon(s)
iti vāmakeśvaramahātantre pūjākhaṇḍe śivapārvvatīsaṃvāde lalitārccanapaddhitiḥ samātpaḥ(!) ||
śrīgurubrahmārpaṇam astu || ❁❁❁ (fol. 51v10-11)
Microfilm Details
Reel No. B 0195/21
Date of Filming not indicated
Exposures 58
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 03-05-2012
Bibliography